वांछित मन्त्र चुनें

दाना॑सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः । रथं॑ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रव॑: ॥

अंग्रेज़ी लिप्यंतरण

dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ | rathaṁ hiraṇyayaṁ dadan maṁhiṣṭhaḥ sūrir abhūd varṣiṣṭham akṛta śravaḥ ||

पद पाठ

दाना॑सः । पृ॒थु॒ऽश्रव॑सः । का॒नी॒तस्य॑ । सु॒ऽराध॑सः । रथ॑म् । हि॒र॒ण्यय॑म् । दद॑त् । मंहि॑ष्ठः । सू॒रिः । अ॒भू॒त् । वर्षि॑ष्ठम् । अ॒कृ॒त॒ । श्रवः॑ ॥ ८.४६.२४

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:24 | अष्टक:6» अध्याय:4» वर्ग:5» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:24


बार पढ़ा गया

शिव शंकर शर्मा

ईश्वर के कृपापात्र जन का वर्णन यहाँ से आरम्भ करते हैं।

पदार्थान्वयभाषाः - (सः) प्रसिद्ध-२ विद्वान् (आ+एतु) इतस्ततः उपदेश के लिये आवें और जाएँ (यः+अदेवः) जो देव-भिन्न मनुष्य (ईवत्) व्यापक सर्वत्र गमनशील और (पूर्तम्) परिपूर्ण ईश्वर को (आददे) स्वीकार करते हैं अर्थात् ईश्वर की आज्ञा पर चलते हैं। वे विद्वान् इस प्रकार भ्रमण करें कि (यथा+चित्) जिस प्रकार (अश्व्यः) कर्मफलभोक्ता (वशः) वशीभूत जीवात्मा (कानीते) कमनीय-वाञ्छनीय (पृथुश्रवसि) महायशस्वी ईश्वर के निकट (अस्याः) इस प्रभातवेला के (व्युष्टौ) प्रकाश में (आददे) उसकी महिमा को ग्रहण कर सके ॥२१॥
भावार्थभाषाः - विद्वान् इस प्रकार उपदेश करें, जिससे जीवगण ईश्वराभिमुख हों ॥२१॥
बार पढ़ा गया

शिव शंकर शर्मा

ईश्वरानुगृहीतस्य वर्णनमारभते।

पदार्थान्वयभाषाः - सः प्रसिद्धो विद्वान्। आ+एतु=आगच्छतु। यः। अदेवः=देवादन्यो मनुष्यः। ईवत्=गमनशीलं सर्वत्र व्याप्तम्। पूर्त्तं=पूर्णमीशम्। आददे=आदत्ते स्वीकरोति यथा चित्=येन प्रकारेण। अश्व्यः=भोक्ता। अश भोजने वशो वशी भूतो जीवात्मा। कानीते=कमनीये। पृथुश्रवसि=महायशसि ईश्वरे। अस्या उषसः। व्युष्टौ=प्रकाशे। आददे ॥२१॥